A 235-21 Guhyakālīpūjā

Manuscript culture infobox

Filmed in: A 235/21
Title: Guhyakālīpūjā
Dimensions: 21 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/496
Remarks:


Reel No. A 235-21

Inventory No. 40823

Title Guhyakālῑpūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 8.0 cm

Binding Hole(s)

Illustrations

Folios 6

Lines per Folio 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/496

Manuscript Features

Excerpts

Beginning

asya śrīmad uttarāmnāyakulaguhyakālīśrīmat guhyamahāgaṇṭādevī mahāmantrasya vindunādasadāśivaṛṣiḥ avyakta bṛhatī chandaḥ


kulaguhyakālīśrīmat guhyamahāghaṇṭādevī devatā gha ḥṛīṃ hūṃ ghaṇṭā▒ bījaṃ gha hrīṃ hūṃ śaktiḥ gha hrīṃ kīlakaṃ śrīmad


uttarāmnāyākulaguhyakālīphalasiddhyarthaṃ śrīmat kulaguhyamahāghaṇṭādevīprasādasiddhyarthaṃ


surāsuramānavādivaśīkaraṇārthaṃ śrīmatkulamahāghaṇṭāvādane viniyogaḥ (exp. 2t1–6)


End

vādanamantraḥ

putrān dehi mahākālī sarvaiśvaryaṃ pradehi me


rājyaṃ dehi mahāmāye paśūn dehi maheśvari


ādhipatyaṃ ca devānāṃ sarveṣāṃ caiva dehi me


tantrayantramahāmantramudrāsiddhiṃ ca dehi me





āyur dehi yaśo dehi buddhiṃ dehi maheśvari


jayaṃ dehi jaganmātaḥ kīrttiṃ caivātha dehi me


dhānyaṃ dehi mahākālī sarvasiddhiṃ pradehi me


namo namo mahākālī guhyakāli namo namaḥ (exp. 8t4–8b3)


Colophon

iti ghaṇṭāvādanaṃ tataḥ sāṅgaphalaprāptyarthaṃ brāhmaṇebhyo dakṣiṇāṃ dadyāt (exp. 8b3–4)


Microfilm Details

Reel No. A 0235/21

Date of Filming 20-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-11-2011

Bibliography