A 235-21 Guhyakālīpūjā
Manuscript culture infobox
Filmed in: A 235/21
Title: Guhyakālīpūjā
Dimensions: 21 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/496
Remarks:
Reel No. A 235-21
Inventory No. 40823
Title Guhyakālῑpūjā
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 8.0 cm
Binding Hole(s)
Illustrations
Folios 6
Lines per Folio 6
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/496
Manuscript Features
Excerpts
Beginning
asya śrīmad uttarāmnāyakulaguhyakālīśrīmat guhyamahāgaṇṭādevī mahāmantrasya vindunādasadāśivaṛṣiḥ avyakta bṛhatī chandaḥ
kulaguhyakālīśrīmat guhyamahāghaṇṭādevī devatā gha ḥṛīṃ hūṃ ghaṇṭā▒ bījaṃ gha hrīṃ hūṃ śaktiḥ gha hrīṃ kīlakaṃ śrīmad
uttarāmnāyākulaguhyakālīphalasiddhyarthaṃ śrīmat kulaguhyamahāghaṇṭādevīprasādasiddhyarthaṃ
surāsuramānavādivaśīkaraṇārthaṃ śrīmatkulamahāghaṇṭāvādane viniyogaḥ (exp. 2t1–6)
End
vādanamantraḥ
putrān dehi mahākālī sarvaiśvaryaṃ pradehi me
rājyaṃ dehi mahāmāye paśūn dehi maheśvari
ādhipatyaṃ ca devānāṃ sarveṣāṃ caiva dehi me
tantrayantramahāmantramudrāsiddhiṃ ca dehi me
āyur dehi yaśo dehi buddhiṃ dehi maheśvari
jayaṃ dehi jaganmātaḥ kīrttiṃ caivātha dehi me
dhānyaṃ dehi mahākālī sarvasiddhiṃ pradehi me
namo namo mahākālī guhyakāli namo namaḥ (exp. 8t4–8b3)
Colophon
iti ghaṇṭāvādanaṃ tataḥ sāṅgaphalaprāptyarthaṃ brāhmaṇebhyo dakṣiṇāṃ dadyāt (exp. 8b3–4)
Microfilm Details
Reel No. A 0235/21
Date of Filming 20-01-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 16-11-2011
Bibliography